Shabd Roop of Janak (Akarant Pulling)


What is Shabd Roop of Janak? Know below (शब्द रूप) shabd roop of janak in sanskrit grammar. जनक ke Akarant Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाजनकःजनकौजनकाः
द्वितीयाजनकम्जनकौजनकान्
तृतीयाजनकेनजनकाभ्याम्जनकैः
चर्तुथीजनकायजनकाभ्याम्जनकेभ्यः
पन्चमीजनकात्जनकाभ्याम्जनकेभ्यः
षष्ठीजनकस्यजनकयोःजनकानाम्
सप्तमीजनकेजनकयोःजनकेषु
सम्बोधनहे जनकहे जनकौहे जनकाः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Janani
(जननी - इकारान्त स्त्रीलिंग)
Janta
(जनता - अकारान्त स्त्रीलिंग)
Jantu
(जन्तु - अकारान्त)
Jantu
(जन्तु - उकारान्त पुंल्लिंग)
Jati
(जाति - इकारान्त स्त्रीलिंग)
Kamal
(कमल - नपुंसकलिंग)
Kanak
(कनक - अकारान्त)
Kanya
(कन्या)
Kapi
(कपि - इकारान्त पुंल्लिंग)
Karm
(कर्म)
Karman
(कर्मन्)
Kaun
(कौन - नपुंसकलिंग)
Kaun
(कौन - पुंल्लिंग)
Kaun
(कौन - स्त्रीलिंग)
Kavi
(कवि)
Khargosh
(खरगोश)
Kim
(किम् - नपुंसकलिंग)
Kim
(किम् - पुंल्लिंग)
Kim
(किम् - स्त्रीलिंग)
Kokila
(कोकिला)
जानें कुछ नयी रोचक चीजे भी :